Hastavālaprakaraṇa

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

हस्तवालप्रकरण

hastavālaprakaraṇa

mañjuśrīye jñānasattvāya namaḥ

trailokye vyavahāramātre sati paramarthābhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇāviparyayajñānasaṃprāptaye śāstraracaneyaṃ ||

1. rajjau sarpamanaskāro rajjuṃ dṛṣṭvā nirarthakaḥ|

tadaṃśān vīkṣya tatrāpi bhrāntā buddhirahāviva || 6||

2. sarvāṇyāśritavastūni svarupe suvicarite |

āśritānyanyato yāvat saṃvṛtijñānagocaraḥ||24||

3. niraṃśānāmacintyatvadaṇtyo'pyavastunā samaḥ |

bhrāntamatramataḥ prājñaiḥ rnacintyaṃ paramārthataḥ||45||

4. bhrāntaṃ tadapya samyaktvad yathā bhanaṃ tathāsti na|

anarthakaṃ bhāsamānaṃ tatsadṛśātmakaṃ bhavet||

5. sarvamevāśritaṃ yena vidyate sūksmabuddhinā|

tyajet sa buddhiman suṣthurāgādyahibhayaṃ yathā||

6. laukikārthavicareṣu lokasiddhimanuvrajet|

kleśan sarvasaṃ tyaktumana yateta paramārthataḥ||